A 433-39 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/39
Title: Svapnādhyāya
Dimensions: 21 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/37
Remarks:


Reel No. A 433-39 Inventory No. 73529

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Reference SSp p.167b, np. 6078

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 6v

Size 21.0 x 9.0 cm

Folios 6

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ya and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/37

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha svapnādhyāya (!) likhyate || ||

svapnādhyāyaṃ prava(2)kṣāmi (!) bṛhaspatim iti krīmāt (!) ||

yena vijñānamātreṇa nyayate (!) ca śubhāśubha(3)m || 1 ||

svapnasya prathame yāme samvatsaraḥ(!)phalaḥ(!)pradam ||

dvitīye cāṣṭabhir mā(4)se tribhir yyāme trimāsake || 2 ||

cāturyyāmaikamāse ca phalate nātra saṃśa(5)yaḥ ||

aruṇodayavelāyāṃ daśāhema (!) phalaṃ labhet (fol. 1v1–5)

End

śukla (!) pakvaphalaṃ tadadyāt (!) tasya śrī (!) sarvatomu(5)khi ||

āsane sayane yasya vastrālaṃkārabhūṣaṇaṃ || 50 ||

a(6)gnijvalārddhadehaṃ ca tasya śrī (!) sarvatomukhī ||

bhramaṇaṃ bhrāma(7)ṇaṃ svapne vane vā girikaṃdaro (!) || 51 ||

pretasya ca śmaśāne vā(8) bhūtadoṣo bhaven naraḥ ||

vadhitā †naraśekinacintāgṛhītavi-† (fol. 6v4–8)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 433/39

Date of Filming 10-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography