A 433-39 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/39
Title: Svapnādhyāya
Dimensions: 21 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/37
Remarks:
Reel No. A 433-39 Inventory No. 73529
Title Svapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Reference SSp p.167b, np. 6078
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios up to 6v
Size 21.0 x 9.0 cm
Folios 6
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ya and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/37
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha svapnādhyāya (!) likhyate || ||
svapnādhyāyaṃ prava(2)kṣāmi (!) bṛhaspatim iti krīmāt (!) ||
yena vijñānamātreṇa nyayate (!) ca śubhāśubha(3)m || 1 ||
svapnasya prathame yāme samvatsaraḥ(!)phalaḥ(!)pradam ||
dvitīye cāṣṭabhir mā(4)se tribhir yyāme trimāsake || 2 ||
cāturyyāmaikamāse ca phalate nātra saṃśa(5)yaḥ ||
aruṇodayavelāyāṃ daśāhema (!) phalaṃ labhet (fol. 1v1–5)
End
śukla (!) pakvaphalaṃ tadadyāt (!) tasya śrī (!) sarvatomu(5)khi ||
āsane sayane yasya vastrālaṃkārabhūṣaṇaṃ || 50 ||
a(6)gnijvalārddhadehaṃ ca tasya śrī (!) sarvatomukhī ||
bhramaṇaṃ bhrāma(7)ṇaṃ svapne vane vā girikaṃdaro (!) || 51 ||
pretasya ca śmaśāne vā(8) bhūtadoṣo bhaven naraḥ ||
vadhitā †naraśekinacintāgṛhītavi-† (fol. 6v4–8)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 433/39
Date of Filming 10-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography